The Largest collection of Almost every Hindi Bollywood Songs at your fingertips. Click to play the song on YT while enjoying complete lyrics pf the songs. Browse them by Movies, Singers, Music Directors and Sing them in your next karaoke sessions.
Lyrics of Lyrics For Rocketry Sri Venkatesha Suprabhatam

कौसल्या सुप्रजा राम पूर्वासंध्या प्रवर्ततॆ ।

उत्तिष्ठ नरशार्दूला कर्तव्यं दैवमाह्निकम्zwnj; ॥ १ ॥
उत्तिष्ठॊत्तिष्ठ गॊविंद उत्तिष्ठ गरुढद्वज ।
उत्तिष्ठ कमलाकांता त्रैलॊक्यं मंगळं कुरु ॥ २ ॥
मातस्समस्त जगतां मधुकैटभारॆः
वक्षॊविहारिणि मनॊहर दिव्यमूर्तॆ ।
श्रीस्वामिनि श्रितजनप्रिय दानशीलॆ
श्री वॆंकटॆश दयितॆ तव सुप्रभातम्zwnj; ॥ ३ ॥
तव सुप्रभातमरविंद लॊचनॆ
भवतु प्रसन्नमुख चंद्रमंडलॆ ।
विधि शंकरॆंद्र वनिताभिरर्चितॆ
वृश शैलनाथ दयितॆ दयानिधॆ ॥ ४ ॥
अत्र्यादि सप्त ऋषयस्समुपास्य संध्यां
आकाश सिंधु कमलानि मनॊहराणि ।
आदाय पादयुग मर्चयितुं प्रपन्नाः
शॆषाद्रि शॆखर विभॊ तव सुप्रभातम्zwnj; ॥ ५ ॥
पंचाननाब्ज भव षण्मुख वासवाद्याः
त्रैविक्रमादि चरितं विबुधाः स्तुवंति ।
भाषापतिः पठति वासर शुद्धि मारात्zwnj;
शॆषाद्रि शॆखर विभॊ तव सुप्रभातम्zwnj; ॥ ६ ॥
ईशत्zwnj; प्रफुल्ल सरसीरुह नारिकॆळ
पूगद्रुमादि सुमनॊहर पालिकानाम्zwnj; ।
आवाति मंदमनिलः सहदिव्य गंधैः
शॆषाद्रि शॆखर विभॊ तव सुप्रभातम्zwnj; ॥ ७ ॥
उन्मील्यनॆत्र युगमुत्तम पंजरस्थाः
पात्रावसिष्ठ कदली फल पायसानि ।
भुक्ताः सलील मथकॆळि शुकाः पठंति
शॆषाद्रि शॆखर विभॊ तव सुप्रभातम्zwnj; ॥ ८ ॥
तंत्री प्रकर्ष मधुर स्वनया विपंच्या
गायत्यनंत चरितं तव नारदॊपि ।
भाषा समग्र मसत्zwnj;-कृतचारु रम्यं
शॆषाद्रि शखर विभॊ तव सुप्रभातम्zwnj; ॥ ९ ॥
भृंगावळी च मकरंद रसानु विद्ध
झंकारगीत निनदैः सहसॆवनाय ।
निर्यात्युपांत सरसी कमलॊदरॆभ्यः
शॆषाद्रि शॆखर विभॊ तव सुप्रभातम्zwnj; ॥ १० ॥
यॊषागणॆन वरदध्नि विमथ्यमानॆ
घॊषालयॆषु दधिमंथन तीव्रघॊषाः ।
रॊषात्कलिं विदधतॆ ककुभश्च कुंभाः
शॆषाद्रि शॆखर विभॊ तव सुप्रभातम्zwnj; ॥ ११ ॥
पद्मॆशमित्र शतपत्र गताळिवर्गाः
हर्तुं श्रियं कुवलयस्य निजांगलक्ष्याः ।
भॆरी निनादमिव भिभ्रति तीव्रनादम्zwnj;
शॆषाद्रि शॆखर विभॊ तव सुप्रभातम्zwnj; ॥ १२ ॥
श्रीमन्नभीष्ट वरदाखिल लॊक बंधॊ
श्री श्रीनिवास जगदॆक दयैक सिंधॊ ।
श्री दॆवता गृह भुजांतर दिव्यमूर्तॆ
श्री वॆंकटाचलपतॆ तव सुप्रभातम्zwnj; ॥ १३ ॥
श्री स्वामि पुष्करिणिकाप्लव निर्मलांगाः
श्रॆयार्थिनॊ हरविरिंचि सनंदनाध्याः ।
द्वारॆ वसंति वरनॆत्र हतॊत्त मांगाः
श्री वॆंकटाचलपतॆ तव सुप्रभातम्zwnj; ॥ १४ ॥
श्री शॆषशैल गरुडाचल वॆंकटाद्रि
नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम्zwnj; ।
आख्यां त्वदीय वसतॆ रनिशं वदंति
श्री वॆंकटाचलपतॆ तव सुप्रभातम्zwnj; ॥ १५ ॥
सॆवापराः शिव सुरॆश कृशानुधर्म
रक्षॊंबुनाथ पवमान धनाधि नाथाः ।
बद्धांजलि प्रविलसन्निज शीर्षदॆशाः
श्री वॆंकटाचलपतॆ तव सुप्रभातम्zwnj; ॥ १६ ॥
धाटीषु तॆ विहगराज मृगाधिराज
नागाधिराज गजराज हयाधिराजाः ।
स्वस्वाधिकार महिमाधिक मर्थयंतॆ
श्री वॆंकटाचलपतॆ तव सुप्रभातम्zwnj; ॥ १७ ॥
सूर्यॆंदु भ्ॐअ बुधवाक्पति काव्यशौरि
स्वर्भानुकॆतु दिविशत्zwnj;-परिशत्zwnj;-प्रधानः ।
त्वद्दासदास चरमावधि दासदासाः
श्री वॆंकटाचलपतॆ तव सुप्रभातम्zwnj; ॥ १८ ॥
तत्zwnj;-पादधूळि भरित स्पुरितॊत्तमांगाः
स्वर्गापवर्ग निरपॆक्ष निजांतरंगाः ।
कल्पागमा कलनयाकुलतां लभंतॆ
श्री वॆंकटाचलपतॆ तव सुप्रभातम्zwnj; ॥ १९ ॥
त्वद्गॊपुराग्र शिखराणि निरीक्षमाणाः
स्वर्गापवर्ग पदवीं परमां श्रयंतः ।
मर्त्या मनुष्य भुवनॆ मतिमाश्रयंतॆ
श्री वॆंकटाचलपतॆ तव सुप्रभातम्zwnj; ॥ २० ॥
श्री भूमिनायक दयादि गुणामृताब्धॆ
दॆवादिदॆव जगदॆक शरण्यमूर्तॆ ।
श्रीमन्ननंत गरुडादिभि रर्चितांघ्रॆ
श्री वॆंकटाचलपतॆ तव सुप्रभातम्zwnj; ॥ २१ ॥
श्री पद्मनाभ पुरुषॊत्तम वासुदॆव
वैकुंठ माधव जनार्दन चक्रपाणॆ ।
श्रीवत्स चिह्न शरणागत पारिजात
श्री वॆंकटाचलपतॆ तव सुप्रभातम्zwnj; ॥ २२ ॥
कंदर्प दर्प हर सुंदर दिव्य मूर्तॆ
कांता कुचांबुरुह कुट्मल लॊलदृष्टॆ ।
कल्याण निर्मल गुणाकर दिव्यकीर्तॆ
श्री वॆंकटाचलपतॆ तव सुप्रभातम्zwnj; ॥ २३ ॥
मीनाकृतॆ कमठकॊल नृसिंह वर्णीन्zwnj;
स्वामिन्zwnj; परश्वथ तपॊधन रामचंद्र ।
शॆषांशराम यदुनंदन कल्किरूप
श्री वॆंकटाचलपतॆ तव सुप्रभातम्zwnj; ॥ २४ ॥
ऎलालवंग घनसार सुगंधि तीर्थं
दिव्यं वियत्सरितु हॆमघटॆषु पूर्णम्zwnj; ।
धृत्वाद्य वैदिक शिखामणयः प्रहृष्टाः
तिष्ठंति वॆंकटपतॆ तव सुप्रभातम्zwnj; ॥ २५ ॥
भास्वानुदॆति विकचानि सरॊरुहाणि
संपूरयंति निनदैः ककुभॊ विहंगाः ।
श्रीवैष्णवाः सतत मर्थित मंगळास्तॆ
धामाश्रयंति तव वॆंकट सुप्रभातम्zwnj; ॥ २६ ॥
ब्रह्मादया स्सुरवरा स्समहर्षयस्तॆ
संतस्सनंदन मुखास्तथ यॊगिवर्याः ।
धामांतिकॆ तव हि मंगळ वस्तु हस्ताः
श्री वॆंकटाचलपतॆ तव सुप्रभातम्zwnj; ॥ २७ ॥
लक्ष्मीनिवास निरवद्य गुणैक सिंधॊ
संसारसागर समुत्तरणैक सॆतॊ ।
वॆदांत वॆद्य निजवैभव भक्तभॊग्य
श्री वॆंकटाचलपतॆ तव सुप्रभातम्zwnj; ॥ २८ ॥
इत्थं वृषाचलपतॆरिह सुप्रभातं
यॆ मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।
तॆषां प्रभात समयॆ स्मृतिरंगभाजां
प्रज्ञां परार्थ सुलभां परमां प्रसूतॆ ॥ २९ ॥